Original

कुवलयदलनीलैर् उन्नतैस् तोयनम्रैर् मृदुपवनविधूतैर् मन्दमन्दं चलद्भिः ।अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः पथिकजनवधूनां तद्वियोगाकुलानाम् ॥

Segmented

कुवलय-दल-नीलैः उन्नतैस् तोय-नम्रैः मृदु-पवन-विधूतैः मन्दमन्दम् चलद्भिः अपहृतम् इव चेतः तोयदैः स इन्द्रचापैः पथिक-जन-वधूनाम् तद्-वियोग-आकुलानाम्

Analysis

Word Lemma Parse
कुवलय कुवलय pos=n,comp=y
दल दल pos=n,comp=y
नीलैः नील pos=a,g=m,c=3,n=p
उन्नतैस् उन्नम् pos=va,g=m,c=3,n=p,f=part
तोय तोय pos=n,comp=y
नम्रैः नम्र pos=a,g=m,c=3,n=p
मृदु मृदु pos=a,comp=y
पवन पवन pos=n,comp=y
विधूतैः विधू pos=va,g=m,c=3,n=p,f=part
मन्दमन्दम् मन्दमन्दम् pos=i
चलद्भिः चल् pos=va,g=m,c=3,n=p,f=part
अपहृतम् अपहृ pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
चेतः चेतस् pos=n,g=n,c=1,n=s
तोयदैः तोयद pos=n,g=m,c=3,n=p
pos=i
इन्द्रचापैः इन्द्रचाप pos=n,g=m,c=3,n=p
पथिक पथिक pos=n,comp=y
जन जन pos=n,comp=y
वधूनाम् वधू pos=n,g=f,c=6,n=p
तद् तद् pos=n,comp=y
वियोग वियोग pos=n,comp=y
आकुलानाम् आकुल pos=a,g=f,c=6,n=p