Original

कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः पुष्पावतंससुरभीकृतकेशपाशाः ।श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥

Segmented

कालागुरु-प्रचर-चन्दन-चर्चय्-अङ्ग पुष्प-अवतंस-सुरभीकृ-केशपाश श्रुत्वा ध्वनिम् जलमुचाम् त्वरितम् प्रदोषे शय्या-गृहम् गुरु-गृहात् प्रविशन्ति नार्यः

Analysis

Word Lemma Parse
कालागुरु कालागुरु pos=n,comp=y
प्रचर प्रचर pos=n,comp=y
चन्दन चन्दन pos=n,comp=y
चर्चय् चर्चय् pos=va,comp=y,f=part
अङ्ग अङ्ग pos=a,g=f,c=1,n=p
पुष्प पुष्प pos=n,comp=y
अवतंस अवतंस pos=n,comp=y
सुरभीकृ सुरभीकृ pos=va,comp=y,f=part
केशपाश केशपाश pos=n,g=f,c=1,n=p
श्रुत्वा श्रु pos=vi
ध्वनिम् ध्वनि pos=n,g=m,c=2,n=s
जलमुचाम् जलमुच् pos=n,g=m,c=6,n=p
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
प्रदोषे प्रदोष pos=n,g=m,c=7,n=s
शय्या शय्या pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
गुरु गुरु pos=n,comp=y
गृहात् गृह pos=n,g=n,c=5,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
नार्यः नारी pos=n,g=f,c=1,n=p