Original

मालाः कदम्बनवकेसरकेतकीभिर् आयोजिताः शिरसि बिभ्रति योषितो ऽद्य ।कर्णान्तरेषु ककुभद्रुममञ्जरीभिर् इच्छानुकूलरचितान् अवतंसकांश्च ॥

Segmented

मालाः कदम्ब-नव-केसर-केतकी आयोजिताः शिरसि बिभ्रति योषितः अद्य कर्ण-अन्तरेषु ककुभ-द्रुम-मञ्जरी इच्छा-अनुकूल-रचितान् अवतंसकान् च

Analysis

Word Lemma Parse
मालाः माला pos=n,g=f,c=2,n=p
कदम्ब कदम्ब pos=n,comp=y
नव नव pos=a,comp=y
केसर केसर pos=n,comp=y
केतकी केतकी pos=n,g=f,c=3,n=p
आयोजिताः आयोजय् pos=va,g=f,c=2,n=p,f=part
शिरसि शिरस् pos=n,g=n,c=7,n=s
बिभ्रति भृ pos=v,p=3,n=p,l=lat
योषितः योषित् pos=n,g=f,c=1,n=p
अद्य अद्य pos=i
कर्ण कर्ण pos=n,comp=y
अन्तरेषु अन्तर pos=n,g=n,c=7,n=p
ककुभ ककुभ pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
मञ्जरी मञ्जरी pos=n,g=f,c=3,n=p
इच्छा इच्छा pos=n,comp=y
अनुकूल अनुकूल pos=a,comp=y
रचितान् रचय् pos=va,g=m,c=2,n=p,f=part
अवतंसकान् अवतंसक pos=n,g=m,c=2,n=p
pos=i