Original

तडिल्लताशक्रधनुर्विभूषिताः पयोधरास्तोयभरावलम्बिनः ।स्त्रियश्च काञ्चीमणिकुण्डलोज्ज्वला हरन्ति चेतो युगपत्प्रवासिनाम् ॥

Segmented

तडित्-लता-शक्रधनुस्-विभूषिताः पयोधराः तोय-भर-अवलम्बिनः स्त्रियः च काञ्ची-मणि-कुण्डल-उज्ज्वल हरन्ति चेतो युगपद् प्रवासिन्

Analysis

Word Lemma Parse
तडित् तडित् pos=n,comp=y
लता लता pos=n,comp=y
शक्रधनुस् शक्रधनुस् pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part
पयोधराः पयोधर pos=n,g=m,c=1,n=p
तोय तोय pos=n,comp=y
भर भर pos=n,comp=y
अवलम्बिनः अवलम्बिन् pos=a,g=m,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
काञ्ची काञ्ची pos=n,comp=y
मणि मणि pos=n,comp=y
कुण्डल कुण्डल pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,g=f,c=1,n=p
हरन्ति हृ pos=v,p=3,n=p,l=lat
चेतो चेतस् pos=n,g=n,c=2,n=s
युगपद् युगपद् pos=i
प्रवासिन् प्रवासिन् pos=a,g=m,c=6,n=p