Original

नितान्तनीलोत्पलपत्त्रकान्तिभिः क्वचित् प्रभिन्नाञ्जनराशिसंनिभैः ।क्वचित्सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः ॥

Segmented

नितान्त-नीलोत्पल-पत्त्र-कान्तिभिः क्वचित् प्रभिद्-अञ्जन-राशि-संनिभैः क्वचिद् सगर्भ-प्रमदा-स्तन-प्रभा समाचितम् व्योम घनैः समन्ततः

Analysis

Word Lemma Parse
नितान्त नितान्त pos=a,comp=y
नीलोत्पल नीलोत्पल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
कान्तिभिः कान्ति pos=n,g=f,c=3,n=p
क्वचित् क्वचिद् pos=i
प्रभिद् प्रभिद् pos=va,comp=y,f=part
अञ्जन अञ्जन pos=n,comp=y
राशि राशि pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
क्वचिद् क्वचिद् pos=i
सगर्भ सगर्भ pos=a,comp=y
प्रमदा प्रमदा pos=n,comp=y
स्तन स्तन pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=3,n=p
समाचितम् समाचि pos=va,g=n,c=1,n=s,f=part
व्योम व्योमन् pos=n,g=n,c=1,n=s
घनैः घन pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i