Original

वहन्ति वर्षन्ति नदन्ति भान्ति व्यायन्ति नृत्यन्ति समाश्रयन्ति ।नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवंगाः ॥

Segmented

वहन्ति वर्षन्ति नदन्ति भान्ति व्यायन्ति नृत्यन्ति समाश्रयन्ति नद्यो घना मत्त-गजाः वन-अन्ताः प्रिया-विहीनाः शिखिनः प्लवंगाः

Analysis

Word Lemma Parse
वहन्ति वह् pos=v,p=3,n=p,l=lat
वर्षन्ति वृष् pos=v,p=3,n=p,l=lat
नदन्ति नद् pos=v,p=3,n=p,l=lat
भान्ति भा pos=v,p=3,n=p,l=lat
व्यायन्ति व्ये pos=v,p=3,n=p,l=lat
नृत्यन्ति नृत् pos=v,p=3,n=p,l=lat
समाश्रयन्ति समाश्रि pos=v,p=3,n=p,l=lat
नद्यो नदी pos=n,g=f,c=1,n=p
घना घन pos=n,g=m,c=1,n=p
मत्त मद् pos=va,comp=y,f=part
गजाः गज pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
अन्ताः अन्त pos=n,g=m,c=1,n=p
प्रिया प्रिया pos=n,comp=y
विहीनाः विहा pos=va,g=m,c=1,n=p,f=part
शिखिनः शिखिन् pos=n,g=m,c=1,n=p
प्लवंगाः प्लवंग pos=n,g=m,c=1,n=p