Original

शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः ।स्तनैः सहारैर्वदनैः ससीधुभिः स्त्रियो रतिं संजनयन्ति कामिनाम् ॥

Segmented

शिरोरुहैः श्रोणि-तट-अवलम्बिन् कृत-अवतंसैः कुसुमैः सुगन्धिभिः स्तनैः सहारैः वदनैः ससीधुभिः स्त्रियो रतिम् संजनयन्ति कामिनाम्

Analysis

Word Lemma Parse
शिरोरुहैः शिरोरुह pos=n,g=m,c=3,n=p
श्रोणि श्रोणि pos=n,comp=y
तट तट pos=n,comp=y
अवलम्बिन् अवलम्बिन् pos=a,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
अवतंसैः अवतंस pos=n,g=n,c=3,n=p
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
सुगन्धिभिः सुगन्धि pos=a,g=n,c=3,n=p
स्तनैः स्तन pos=n,g=n,c=3,n=p
सहारैः सहार pos=a,g=n,c=3,n=p
वदनैः वदन pos=n,g=n,c=3,n=p
ससीधुभिः ससीधु pos=a,g=n,c=3,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
रतिम् रति pos=n,g=f,c=2,n=s
संजनयन्ति संजनय् pos=v,p=3,n=p,l=lat
कामिनाम् कामिन् pos=n,g=m,c=6,n=p