Original

कदम्बसर्जार्जुनकेतकीवनं विकम्पयंस्तत्कुसुमाधिवासितः ।ससीकराम्भोधरसङ्गशीतलः समीरणः कं न करोति सोत्सुकम् ॥

Segmented

कदम्ब-सर्ज-अर्जुन-केतकी-वनम् विकम्पय् तद्-कुसुम-अधिवासितः ससीकर-अम्भोधर-सङ्ग-शीतलः समीरणः कम् न करोति स उत्सुकम्

Analysis

Word Lemma Parse
कदम्ब कदम्ब pos=n,comp=y
सर्ज सर्ज pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
केतकी केतकी pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
विकम्पय् विकम्पय् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
अधिवासितः अधिवासित pos=a,g=m,c=1,n=s
ससीकर ससीकर pos=a,comp=y
अम्भोधर अम्भोधर pos=n,comp=y
सङ्ग सङ्ग pos=n,comp=y
शीतलः शीतल pos=a,g=m,c=1,n=s
समीरणः समीरण pos=n,g=m,c=1,n=s
कम् pos=n,g=m,c=2,n=s
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
pos=i
उत्सुकम् उत्सुक pos=a,g=m,c=2,n=s