Original

वनद्विपानां नववारिदस्वनैर् मदान्वितानां ध्वनतां मुहुर्मुहुः ।कपोलदेशा विमलोत्पलप्रभाः सभृङ्गयूथैर् मदवारिभिश् चिताः ॥

Segmented

वन-द्विपानाम् नव-वारिद-स्वनैः मद-अन्वितानाम् ध्वनताम् मुहुः मुहुः कपोल-देशाः विमल-उत्पल-प्रभाः सभृङ्ग-यूथैः मद-वारिभिः चिताः

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
द्विपानाम् द्विप pos=n,g=m,c=6,n=p
नव नव pos=a,comp=y
वारिद वारिद pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
मद मद pos=n,comp=y
अन्वितानाम् अन्वित pos=a,g=m,c=6,n=p
ध्वनताम् ध्वन् pos=va,g=m,c=6,n=p,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
कपोल कपोल pos=n,comp=y
देशाः देश pos=n,g=m,c=1,n=p
विमल विमल pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
सभृङ्ग सभृङ्ग pos=a,comp=y
यूथैः यूथ pos=n,g=m,c=3,n=p
मद मद pos=n,comp=y
वारिभिः वारि pos=n,g=n,c=3,n=p
चिताः चित pos=a,g=m,c=1,n=p