Original

विपत्त्रपुष्पां नलिनीं समुत्सुका विहाय भृङ्गाः श्रुतिहारिनिस्वनाः ।पतन्ति मूढाः शिखिनां प्रनृत्यतां कलापचक्रेषु नवोत्पलाशया ॥

Segmented

विपत्त्र-पुष्पाम् नलिनीम् समुत्सुका विहाय भृङ्गाः श्रुति-हारि-निस्वनाः पतन्ति मूढाः शिखिनाम् प्रनृत्यताम् कलाप-चक्रेषु नव-उत्पल-आशया

Analysis

Word Lemma Parse
विपत्त्र विपत्त्र pos=a,comp=y
पुष्पाम् पुष्प pos=n,g=f,c=2,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
समुत्सुका समुत्सुक pos=a,g=m,c=1,n=p
विहाय विहा pos=vi
भृङ्गाः भृङ्ग pos=n,g=m,c=1,n=p
श्रुति श्रुति pos=n,comp=y
हारि हारिन् pos=a,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
शिखिनाम् शिखिन् pos=n,g=m,c=6,n=p
प्रनृत्यताम् प्रनृत् pos=va,g=m,c=6,n=p,f=part
कलाप कलाप pos=n,comp=y
चक्रेषु चक्र pos=n,g=n,c=7,n=p
नव नव pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
आशया आशा pos=n,g=f,c=3,n=s