Original

विपाण्डुरं कीटरजस्तृणान्वितं भुजंगवद् वक्रगतिप्रसर्पितम् ।ससाध्वसैर्भेककुलैर् निरीक्षितं प्रयाति निम्नाभिमुखं नवोदकम् ॥

Segmented

विपाण्डुरम् कीट-रजः-तृण-अन्वितम् भुजङ्ग-वत् वक्रगति-प्रसर्पितम् स साध्वसैः भेक-कुलैः निरीक्षितम् प्रयाति निम्न-अभिमुखम् नव-उदकम्

Analysis

Word Lemma Parse
विपाण्डुरम् विपाण्डुर pos=a,g=n,c=1,n=s
कीट कीट pos=n,comp=y
रजः रजस् pos=n,comp=y
तृण तृण pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s
भुजङ्ग भुजंग pos=n,comp=y
वत् वत् pos=i
वक्रगति वक्रगति pos=n,comp=y
प्रसर्पितम् प्रसर्पय् pos=va,g=n,c=1,n=s,f=part
pos=i
साध्वसैः साध्वस pos=n,g=n,c=3,n=p
भेक भेक pos=n,comp=y
कुलैः कुल pos=n,g=n,c=3,n=p
निरीक्षितम् निरीक्षय् pos=va,g=n,c=1,n=s,f=part
प्रयाति प्रया pos=v,p=3,n=s,l=lat
निम्न निम्न pos=n,comp=y
अभिमुखम् अभिमुख pos=a,g=n,c=1,n=s
नव नव pos=a,comp=y
उदकम् उदक pos=n,g=n,c=1,n=s