Original

पयोधरैर् भीमगभीरनिस्वनैस् तडिद्भिर् उद्वेजितचेतसो भृशम् ।कृतापराधानपि योषितः प्रियान् परिष्वजन्ते शयने निरन्तरम् ॥

Segmented

पयोधरैः भीम-गभीर-निस्वनैः तडिद्भिः उद्वेजय्-चेतसः भृशम् कृत-अपराधान् अपि योषितः प्रियान् परिष्वजन्ते शयने निरन्तरम्

Analysis

Word Lemma Parse
पयोधरैः पयोधर pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
गभीर गभीर pos=a,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
तडिद्भिः तडित् pos=n,g=,c=3,n=p
उद्वेजय् उद्वेजय् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
कृत कृ pos=va,comp=y,f=part
अपराधान् अपराध pos=n,g=m,c=2,n=p
अपि अपि pos=i
योषितः योषित् pos=n,g=f,c=1,n=p
प्रियान् प्रिय pos=a,g=m,c=2,n=p
परिष्वजन्ते परिष्वज् pos=v,p=3,n=p,l=lat
शयने शयन pos=n,g=n,c=7,n=s
निरन्तरम् निरन्तर pos=a,g=n,c=2,n=s