Original

अभीक्ष्णमुच्चैर् ध्वनता पयोमुचा घनान्धकारीकृतशर्वरीष्वपि ।तडित्प्रभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ॥

Segmented

अभीक्ष्णम् उच्चैस् ध्वनता पयोमुचा घन-अन्धकारी-कृत-शर्वरी अपि तडित्-प्रभा-दर्शित-मार्ग-भूमयः प्रयान्ति रागात् अभिसारिकाः स्त्रियः

Analysis

Word Lemma Parse
अभीक्ष्णम् अभीक्ष्ण pos=a,g=n,c=2,n=s
उच्चैस् उच्चैस् pos=i
ध्वनता ध्वन् pos=va,g=m,c=3,n=s,f=part
पयोमुचा पयोमुच् pos=n,g=m,c=3,n=s
घन घन pos=n,comp=y
अन्धकारी अन्धकारी pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
शर्वरी शर्वरी pos=n,g=f,c=7,n=p
अपि अपि pos=i
तडित् तडित् pos=n,comp=y
प्रभा प्रभा pos=n,comp=y
दर्शित दर्शय् pos=va,comp=y,f=part
मार्ग मार्ग pos=n,comp=y
भूमयः भूमि pos=n,g=f,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
रागात् राग pos=n,g=m,c=5,n=s
अभिसारिकाः अभिसारिका pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p