Original

ससीकराम्भोधरमत्तकुञ्जरस् तडित्पताको ऽशनिशब्दमर्दलः ।समागतो राजवद् उद्धतद्युतिर् घनागमः कामिजनप्रियः प्रिये ॥

Segmented

ससीकर-अम्भोधर-मत्त-कुञ्जरः तडित्-पताकः अशनि-शब्द-मर्दलः समागतो राज-वत् उद्धत-द्युतिः घन-आगमः कामिन्-जन-प्रियः प्रिये

Analysis

Word Lemma Parse
ससीकर ससीकर pos=a,comp=y
अम्भोधर अम्भोधर pos=n,comp=y
मत्त मद् pos=va,comp=y,f=part
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
तडित् तडित् pos=n,comp=y
पताकः पताका pos=n,g=m,c=1,n=s
अशनि अशनि pos=n,comp=y
शब्द शब्द pos=n,comp=y
मर्दलः मर्दल pos=n,g=m,c=1,n=s
समागतो समागम् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
वत् वत् pos=i
उद्धत उद्धन् pos=va,comp=y,f=part
द्युतिः द्युति pos=n,g=m,c=1,n=s
घन घन pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s
कामिन् कामिन् pos=a,comp=y
जन जन pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
प्रिये प्रिय pos=a,g=f,c=8,n=s