Original

सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पणैः ।सवल्लकीकाकलिगीतनिस्वनैर् विबोध्यते सुप्त इवाद्य मन्मथः ॥

Segmented

सचन्दन-अम्बु-व्यजन-उद्भव-अनिलैः सहार-यष्टि-स्तन-मण्डली-अर्पणैः विबोध्यते सुप्त इव अद्य मन्मथः

Analysis

Word Lemma Parse
सचन्दन सचन्दन pos=a,comp=y
अम्बु अम्बु pos=n,comp=y
व्यजन व्यजन pos=n,comp=y
उद्भव उद्भव pos=a,comp=y
अनिलैः अनिल pos=n,g=m,c=3,n=p
सहार सहार pos=a,comp=y
यष्टि यष्टि pos=n,comp=y
स्तन स्तन pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
अर्पणैः अर्पण pos=a,g=m,c=3,n=p
विबोध्यते विबोधय् pos=v,p=3,n=s,l=lat
सुप्त स्वप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अद्य अद्य pos=i
मन्मथः मन्मथ pos=n,g=m,c=1,n=s