Original

समुद्गतस्वेदचिताङ्गसंधयो विमुच्य वासांसि गुरूणि साम्प्रतम् ।स्तनेषु तन्वंशुकमुन्नतस्तना निवेशयन्ति प्रमदाः सयौवनाः ॥

Segmented

समुद्गत-स्वेद-चित-अङ्ग-संधि विमुच्य वासांसि गुरूणि साम्प्रतम् स्तनेषु तनु-अंशुकम् उन्नत-स्तना निवेशयन्ति प्रमदाः सयौवनाः

Analysis

Word Lemma Parse
समुद्गत समुद्गम् pos=va,comp=y,f=part
स्वेद स्वेद pos=n,comp=y
चित चित pos=a,comp=y
अङ्ग अङ्ग pos=n,comp=y
संधि संधि pos=n,g=m,c=1,n=p
विमुच्य विमुच् pos=vi
वासांसि वासस् pos=n,g=n,c=2,n=p
गुरूणि गुरु pos=a,g=n,c=2,n=p
साम्प्रतम् सांप्रतम् pos=i
स्तनेषु स्तन pos=n,g=n,c=7,n=p
तनु तनु pos=a,comp=y
अंशुकम् अंशुक pos=n,g=n,c=2,n=s
उन्नत उन्नम् pos=va,comp=y,f=part
स्तना स्तन pos=n,g=f,c=1,n=s
निवेशयन्ति निवेशय् pos=v,p=3,n=p,l=lat
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
सयौवनाः सयौवन pos=a,g=f,c=1,n=p