Original

पयोधराश्चन्दनपङ्कचर्चितास् तुषारगौरार्पितहारशेखराः ।नितम्बदेशाश्च सहेममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥

Segmented

पयोधराः चन्दन-पङ्क-चर्चिताः तुषारगौर-अर्पित-हार-शेखराः नितम्ब-देशाः च स हेम-मेखला प्रकुर्वते कस्य मनो न स उत्सुकम्

Analysis

Word Lemma Parse
पयोधराः पयोधर pos=n,g=m,c=1,n=p
चन्दन चन्दन pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
चर्चिताः चर्चय् pos=va,g=m,c=1,n=p,f=part
तुषारगौर तुषारगौर pos=n,comp=y
अर्पित अर्पय् pos=va,comp=y,f=part
हार हार pos=n,comp=y
शेखराः शेखर pos=n,g=m,c=1,n=p
नितम्ब नितम्ब pos=n,comp=y
देशाः देश pos=n,g=m,c=1,n=p
pos=i
pos=i
हेम हेमन् pos=n,comp=y
मेखला मेखला pos=n,g=m,c=1,n=p
प्रकुर्वते प्रकृ pos=v,p=3,n=p,l=lat
कस्य pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=2,n=s
pos=i
pos=i
उत्सुकम् उत्सुक pos=a,g=m,c=2,n=s