Original

नितान्तलाक्षारसरागरञ्जितैर् नितम्बिनीनां चरणैः सनूपुरैः ।पदे पदे हंसरुतानुकारिभिर् जनस्य चित्तं क्रियते समन्मथम् ॥

Segmented

नितान्त-लाक्षा-रस-राग-रञ्जितैः नितम्बिनीनाम् चरणैः सनूपुरैः पदे पदे हंस-रुत-अनुकारिभिः जनस्य चित्तम् क्रियते स मन्मथम्

Analysis

Word Lemma Parse
नितान्त नितान्त pos=a,comp=y
लाक्षा लाक्षा pos=n,comp=y
रस रस pos=n,comp=y
राग राग pos=n,comp=y
रञ्जितैः रञ्जय् pos=va,g=m,c=3,n=p,f=part
नितम्बिनीनाम् नितम्बिनी pos=n,g=f,c=6,n=p
चरणैः चरण pos=n,g=m,c=3,n=p
सनूपुरैः सनूपुर pos=a,g=m,c=3,n=p
पदे पद pos=n,g=m,c=7,n=s
पदे पद pos=n,g=m,c=7,n=s
हंस हंस pos=n,comp=y
रुत रुत pos=n,comp=y
अनुकारिभिः अनुकारिन् pos=a,g=m,c=3,n=p
जनस्य जन pos=n,g=m,c=6,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
pos=i
मन्मथम् मन्मथ pos=n,g=n,c=1,n=s