Original

नितम्बबिम्बैः सदुकूलमेखलैः स्तनैः सहाराभरणैः सचन्दनैः ।शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥

Segmented

नितम्ब-बिम्बैः सदुकूल-मेखला स्तनैः सहार-आभरणैः सचन्दनैः शिरोरुहैः स्नान-कषाय-वासितैः स्त्रियो निदाघम् शमयन्ति कामिनाम्

Analysis

Word Lemma Parse
नितम्ब नितम्ब pos=n,comp=y
बिम्बैः बिम्ब pos=n,g=m,c=3,n=p
सदुकूल सदुकूल pos=a,comp=y
मेखला मेखला pos=n,g=n,c=3,n=p
स्तनैः स्तन pos=n,g=n,c=3,n=p
सहार सहार pos=a,comp=y
आभरणैः आभरण pos=n,g=n,c=3,n=p
सचन्दनैः सचन्दन pos=a,g=n,c=3,n=p
शिरोरुहैः शिरोरुह pos=n,g=m,c=3,n=p
स्नान स्नान pos=n,comp=y
कषाय कषाय pos=a,comp=y
वासितैः वासय् pos=va,g=m,c=3,n=p,f=part
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
निदाघम् निदाघ pos=n,g=m,c=2,n=s
शमयन्ति शमय् pos=v,p=3,n=p,l=lat
कामिनाम् कामिन् pos=n,g=m,c=6,n=p