Original

सुवासितं हर्म्यतलं मनोहरं प्रियामुखोच्छ्वासविकम्पितं मधु ।सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथे ऽनुभवन्ति कामिनः ॥

Segmented

सु वासितम् हर्म्य-तलम् मनोहरम् प्रिया-मुख-उच्छ्वास-विकम्पितम् मधु सुतन्त्रि-गीतम् मदनस्य दीपनम् शुचौ निशीथे अनुभवन्ति कामिनः

Analysis

Word Lemma Parse
सु सु pos=i
वासितम् वासय् pos=va,g=n,c=1,n=s,f=part
हर्म्य हर्म्य pos=n,comp=y
तलम् तल pos=n,g=n,c=1,n=s
मनोहरम् मनोहर pos=a,g=n,c=1,n=s
प्रिया प्रिया pos=n,comp=y
मुख मुख pos=n,comp=y
उच्छ्वास उच्छ्वास pos=n,comp=y
विकम्पितम् विकम्पय् pos=va,g=n,c=1,n=s,f=part
मधु मधु pos=n,g=n,c=1,n=s
सुतन्त्रि सुतन्त्रि pos=a,comp=y
गीतम् गा pos=va,g=n,c=2,n=s,f=part
मदनस्य मदन pos=n,g=m,c=6,n=s
दीपनम् दीपन pos=n,g=n,c=2,n=s
शुचौ शुचि pos=a,g=m,c=7,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
अनुभवन्ति अनुभू pos=v,p=3,n=p,l=lat
कामिनः कामिन् pos=n,g=m,c=1,n=p