Original

कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः ।व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥

Segmented

कमल-वन-चि-अम्बुः पाटला-आमोद-रम्यः सुख-सलिल-निषेकः सेव्य-चन्द्र-अंशु-हारः व्रजतु तव निदाघः कामिनीभिः समेतो निशि सु ललित-गीते हर्म्य-पृष्ठे सुखेन

Analysis

Word Lemma Parse
कमल कमल pos=n,comp=y
वन वन pos=n,comp=y
चि चि pos=va,comp=y,f=part
अम्बुः अम्बु pos=n,g=m,c=1,n=s
पाटला पाटला pos=n,comp=y
आमोद आमोद pos=n,comp=y
रम्यः रम्य pos=a,g=m,c=1,n=s
सुख सुख pos=a,comp=y
सलिल सलिल pos=n,comp=y
निषेकः निषेक pos=n,g=m,c=1,n=s
सेव्य सेव् pos=va,comp=y,f=krtya
चन्द्र चन्द्र pos=n,comp=y
अंशु अंशु pos=n,comp=y
हारः हार pos=n,g=m,c=1,n=s
व्रजतु व्रज् pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s
निदाघः निदाघ pos=n,g=m,c=1,n=s
कामिनीभिः कामिनी pos=n,g=f,c=3,n=p
समेतो समे pos=va,g=m,c=1,n=s,f=part
निशि निश् pos=n,g=f,c=7,n=s
सु सु pos=i
ललित लल् pos=va,comp=y,f=part
गीते गीत pos=n,g=n,c=7,n=s
हर्म्य हर्म्य pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
सुखेन सुख pos=n,g=n,c=3,n=s