Original

गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः सुहृद इव समेता द्वंद्वभावं विहाय ।हुतवहपरिखेदाद् आशु निर्गत्य कक्षाद् विपुलपुलिनदेशां निम्नगां संविशन्ति ॥

Segmented

गज-गवय-मृगेन्द्राः वह्नि-संतप्त-देहाः सुहृद इव समेता द्वन्द्व-भावम् विहाय हुतवह-परिखेदात् आशु निर्गत्य कक्षात् विपुल-पुलिन-देशाम् निम्नगाम् संविशन्ति

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
गवय गवय pos=n,comp=y
मृगेन्द्राः मृगेन्द्र pos=n,g=m,c=1,n=p
वह्नि वह्नि pos=n,comp=y
संतप्त संतप् pos=va,comp=y,f=part
देहाः देह pos=n,g=m,c=1,n=p
सुहृद सुहृद् pos=n,g=m,c=1,n=p
इव इव pos=i
समेता समे pos=va,g=m,c=1,n=p,f=part
द्वन्द्व द्वंद्व pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
विहाय विहा pos=vi
हुतवह हुतवह pos=n,comp=y
परिखेदात् परिखेद pos=n,g=n,c=5,n=s
आशु आशु pos=a,g=n,c=2,n=s
निर्गत्य निर्गम् pos=vi
कक्षात् कक्ष pos=n,g=m,c=5,n=s
विपुल विपुल pos=a,comp=y
पुलिन पुलिन pos=n,comp=y
देशाम् देश pos=n,g=f,c=2,n=s
निम्नगाम् निम्नगा pos=n,g=f,c=2,n=s
संविशन्ति संविश् pos=v,p=3,n=p,l=lat