Original

बहुतर इव जातः शाल्मलीनां वनेषु स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् ।परिणतदलशाखानुत्पतन्प्रांशुवृक्षान् भ्रमति पवनधूतः सर्वतो ऽग्निर्वनान्ते ॥

Segmented

बहुतर इव जातः शाल्मलीनाम् वनेषु स्फुरति कनक-गौरः कोटरेषु द्रुमाणाम् परिणत-दल-शाखा उत्पतन् प्रांशु-वृक्षान् भ्रमति पवन-धूतः सर्वतस् अग्निः वनान्ते

Analysis

Word Lemma Parse
बहुतर बहुतर pos=a,g=m,c=1,n=s
इव इव pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
शाल्मलीनाम् शाल्मली pos=n,g=f,c=6,n=p
वनेषु वन pos=n,g=n,c=7,n=p
स्फुरति स्फुर् pos=v,p=3,n=s,l=lat
कनक कनक pos=n,comp=y
गौरः गौर pos=a,g=m,c=1,n=s
कोटरेषु कोटर pos=n,g=m,c=7,n=p
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
परिणत परिणम् pos=va,comp=y,f=part
दल दल pos=n,comp=y
शाखा शाखा pos=n,g=m,c=2,n=p
उत्पतन् उत्पत् pos=va,g=m,c=1,n=s,f=part
प्रांशु प्रांशु pos=a,comp=y
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
भ्रमति भ्रम् pos=v,p=3,n=s,l=lat
पवन पवन pos=n,comp=y
धूतः धू pos=va,g=m,c=1,n=s,f=part
सर्वतस् सर्वतस् pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
वनान्ते वनान्त pos=n,g=m,c=7,n=s