Original

ज्वलति पवनवृद्धः पर्वतानां दरीषु स्फुटति पटुनिनादैः शुष्कवंशस्थलीषु ।प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन ग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥

Segmented

ज्वलति पवन-वृद्धः पर्वतानाम् दरीषु स्फुटति पटु-निनादैः शुष्क-वंश-स्थली प्रसरति तृण-मध्ये लब्ध-वृद्धिः क्षणेन ग्लपयति मृग-वर्गम् प्रान्त-लग्नः दव-अग्निः

Analysis

Word Lemma Parse
ज्वलति ज्वल् pos=v,p=3,n=s,l=lat
पवन पवन pos=n,comp=y
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
पर्वतानाम् पर्वत pos=n,g=m,c=6,n=p
दरीषु दरी pos=n,g=f,c=7,n=p
स्फुटति स्फुट् pos=v,p=3,n=s,l=lat
पटु पटु pos=a,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
शुष्क शुष्क pos=a,comp=y
वंश वंश pos=n,comp=y
स्थली स्थली pos=n,g=f,c=7,n=p
प्रसरति प्रसृ pos=v,p=3,n=s,l=lat
तृण तृण pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
लब्ध लभ् pos=va,comp=y,f=part
वृद्धिः वृद्धि pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
ग्लपयति ग्लपय् pos=v,p=3,n=s,l=lat
मृग मृग pos=n,comp=y
वर्गम् वर्ग pos=n,g=m,c=2,n=s
प्रान्त प्रान्त pos=n,comp=y
लग्नः लग् pos=va,g=m,c=1,n=s,f=part
दव दव pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s