Original

विकचनवकुसुम्भस्वच्छसिन्दूरभासा प्रबलपवनवेगोद्भूतवेगेन तूर्णम् ।तटविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥

Segmented

विकच-नव-कुसुम्भ-स्वच्छ-सिन्दूर-भासा प्रबल-पवन-वेग-उद्भूत-वेगेन तूर्णम् तट-विटप-लता-अग्र-आलिङ्गन-व्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन

Analysis

Word Lemma Parse
विकच विकच pos=a,comp=y
नव नवन् pos=n,comp=y
कुसुम्भ कुसुम्भ pos=n,comp=y
स्वच्छ स्वच्छ pos=a,comp=y
सिन्दूर सिन्दूर pos=n,comp=y
भासा भास् pos=n,g=f,c=3,n=s
प्रबल प्रबल pos=a,comp=y
पवन पवन pos=n,comp=y
वेग वेग pos=n,comp=y
उद्भूत उद्भू pos=va,comp=y,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
तूर्णम् तूर्णम् pos=i
तट तट pos=n,comp=y
विटप विटप pos=n,comp=y
लता लता pos=n,comp=y
अग्र अग्र pos=n,comp=y
आलिङ्गन आलिङ्गन pos=n,comp=y
व्याकुलेन व्याकुल pos=a,g=m,c=3,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
परिदग्धा परिदह् pos=va,g=f,c=1,n=p,f=part
भूमयः भूमि pos=n,g=f,c=1,n=p
पावकेन पावक pos=n,g=m,c=3,n=s