Original

श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः कपिकुलमुपयाति क्लान्तमद्रेर् निकुञ्जम् ।भ्रमति गवययूथः सर्वतस्तोयमिच्छञ् शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥

Segmented

श्वसिति विहग-वर्गः शीर्ण-पर्ण-द्रुम-स्थः कपि-कुलम् उपयाति क्लान्तम् अद्रेः निकुञ्जम् भ्रमति गवय-यूथः सर्वतस् तोयम् इच्छन् शरभ-कुलम् अजिह्मम् प्रोद्धरति अंबु कूपात्

Analysis

Word Lemma Parse
श्वसिति श्वस् pos=v,p=3,n=s,l=lat
विहग विहग pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
शीर्ण शृ pos=va,comp=y,f=part
पर्ण पर्ण pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
कपि कपि pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
उपयाति उपया pos=v,p=3,n=s,l=lat
क्लान्तम् क्लम् pos=va,g=n,c=1,n=s,f=part
अद्रेः अद्रि pos=n,g=m,c=6,n=s
निकुञ्जम् निकुञ्ज pos=n,g=m,c=2,n=s
भ्रमति भ्रम् pos=v,p=3,n=s,l=lat
गवय गवय pos=n,comp=y
यूथः यूथ pos=n,g=m,c=1,n=s
सर्वतस् सर्वतस् pos=i
तोयम् तोय pos=n,g=n,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
शरभ शरभ pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
अजिह्मम् अजिह्म pos=a,g=n,c=1,n=s
प्रोद्धरति प्रोद्धृ pos=v,p=3,n=s,l=lat
अंबु अम्बु pos=n,g=n,c=2,n=s
कूपात् कूप pos=n,g=m,c=5,n=s