Original

पटुतरदवदाहोच्छुष्कसस्य प्ररोहाः परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः ।दिनकरपरितापक्षीणतोयाः समन्ताद् विदधति भयमुच्चैर् वीक्ष्यमाणा वनान्ताः ॥

Segmented

पटुतर-दव-दाह-उच्छुष्क-सस्य-प्ररोहाः परुष-पवन-वेग-उत्क्षिप्त-संशुष्क-पर्णाः दिनकर-परिताप-क्षीण-तोयाः समन्तात् विदधति भयम् उच्चैस् वीक्ष्यमाणा वनान्ताः

Analysis

Word Lemma Parse
पटुतर पटुतर pos=a,comp=y
दव दव pos=n,comp=y
दाह दाह pos=n,comp=y
उच्छुष्क उच्छुष्क pos=a,comp=y
सस्य सस्य pos=n,comp=y
प्ररोहाः प्ररोह pos=n,g=m,c=1,n=p
परुष परुष pos=a,comp=y
पवन पवन pos=n,comp=y
वेग वेग pos=n,comp=y
उत्क्षिप्त उत्क्षिप् pos=va,comp=y,f=part
संशुष्क संशुष्क pos=a,comp=y
पर्णाः पर्ण pos=n,g=m,c=1,n=p
दिनकर दिनकर pos=n,comp=y
परिताप परिताप pos=n,comp=y
क्षीण क्षि pos=va,comp=y,f=part
तोयाः तोय pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
विदधति विधा pos=v,p=3,n=p,l=lat
भयम् भय pos=n,g=n,c=2,n=s
उच्चैस् उच्चैस् pos=i
वीक्ष्यमाणा वीक्ष् pos=va,g=m,c=1,n=p,f=part
वनान्ताः वनान्त pos=n,g=m,c=1,n=p