Original

रविप्रभोद्भिन्नशिरोमणिप्रभो विलोलजिह्वाद्वयलीढमारुतः ।विषाग्निसूर्यातपतापितः फणी न हन्ति मण्डूककुलं तृषाकुलः ॥

Segmented

रवि-प्रभा-उद्भिद्-शिरोमणि-प्रभः विलोल-जिह्वा-द्वय-लिह्-मारुतः विषाग्नि-सूर्य-आतप-तापितः फणी न हन्ति मण्डूक-कुलम् तृषा-आकुलः

Analysis

Word Lemma Parse
रवि रवि pos=n,comp=y
प्रभा प्रभा pos=n,comp=y
उद्भिद् उद्भिद् pos=va,comp=y,f=part
शिरोमणि शिरोमणि pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
विलोल विलोल pos=a,comp=y
जिह्वा जिह्वा pos=n,comp=y
द्वय द्वय pos=n,comp=y
लिह् लिह् pos=va,comp=y,f=part
मारुतः मारुत pos=n,g=m,c=1,n=s
विषाग्नि विषाग्नि pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
आतप आतप pos=n,comp=y
तापितः तापय् pos=va,g=m,c=1,n=s,f=part
फणी फणिन् pos=n,g=m,c=1,n=s
pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
मण्डूक मण्डूक pos=n,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s
तृषा तृषा pos=n,comp=y
आकुलः आकुल pos=a,g=m,c=1,n=s