Original

निशाः शशाङ्कक्षतनीलराजयः क्वचिद्विचित्रं जलयन्त्रमन्दिरम् ।मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥

Segmented

निशाः शशाङ्क-क्षत-नीलराज्यः क्वचिद् विचित्रम् जलयन्त्र-मन्दिरम् मणि-प्रकाराः सरसम् च चन्दनम् शुचौ प्रिये यान्ति जनस्य सेव्यताम्

Analysis

Word Lemma Parse
निशाः निशा pos=n,g=f,c=1,n=p
शशाङ्क शशाङ्क pos=n,comp=y
क्षत क्षन् pos=va,comp=y,f=part
नीलराज्यः नीलराजि pos=n,g=f,c=1,n=p
क्वचिद् क्वचिद् pos=i
विचित्रम् विचित्र pos=a,g=n,c=1,n=s
जलयन्त्र जलयन्त्र pos=n,comp=y
मन्दिरम् मन्दिर pos=n,g=n,c=1,n=s
मणि मणि pos=n,comp=y
प्रकाराः प्रकार pos=n,g=f,c=1,n=p
सरसम् सरस pos=a,g=n,c=1,n=s
pos=i
चन्दनम् चन्दन pos=n,g=n,c=1,n=s
शुचौ शुचि pos=n,g=m,c=7,n=s
प्रिये प्रिय pos=a,g=f,c=8,n=s
यान्ति या pos=v,p=3,n=p,l=lat
जनस्य जन pos=n,g=m,c=6,n=s
सेव्यताम् सेव्यता pos=n,g=f,c=2,n=s