Original

समुद्धृताशेषमृणालजालकं विपन्नमीनं द्रुतभीतसारसम् ।परस्परोत्पीडनसंहतैर्गजैः कृतं सरः सान्द्रविमर्दकर्दमम् ॥

Segmented

समुद्धृ-अशेष-मृणाल-जालकम् विपन्न-मीनम् द्रुत-भीत-सारसम् परस्पर-उत्पीडन-संहतैः गजैः कृतम् सरः सान्द्र-विमर्द-कर्दमम्

Analysis

Word Lemma Parse
समुद्धृ समुद्धृ pos=va,comp=y,f=part
अशेष अशेष pos=n,comp=y
मृणाल मृणाल pos=n,comp=y
जालकम् जालक pos=n,g=n,c=1,n=s
विपन्न विपद् pos=va,comp=y,f=part
मीनम् मीन pos=n,g=n,c=1,n=s
द्रुत द्रु pos=va,comp=y,f=part
भीत भी pos=va,comp=y,f=part
सारसम् सारस pos=n,g=n,c=1,n=s
परस्पर परस्पर pos=n,comp=y
उत्पीडन उत्पीडन pos=n,comp=y
संहतैः संहन् pos=va,g=m,c=3,n=p,f=part
गजैः गज pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सरः सरस् pos=n,g=n,c=1,n=s
सान्द्र सान्द्र pos=a,comp=y
विमर्द विमर्द pos=n,comp=y
कर्दमम् कर्दम pos=n,g=n,c=1,n=s