Original

विवस्वता तीक्ष्णतरांशुमालिना सपङ्कतोयात् सरसो ऽभितापितः ।उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ॥

Segmented

विवस्वता तीक्ष्णतर-अंशु-मालिना स पङ्क-तोयात् सरसो ऽभितापितः उत्प्लुत्य भेकः तृषितस्य भोगिनः फण-आतपत्रस्य तले निषीदति

Analysis

Word Lemma Parse
विवस्वता विवस्वन्त् pos=n,g=m,c=3,n=s
तीक्ष्णतर तीक्ष्णतर pos=a,comp=y
अंशु अंशु pos=n,comp=y
मालिना मालिन् pos=a,g=m,c=3,n=s
pos=i
पङ्क पङ्क pos=n,comp=y
तोयात् तोय pos=n,g=n,c=5,n=s
सरसो सरस् pos=n,g=n,c=5,n=s
ऽभितापितः अभितापय् pos=va,g=m,c=1,n=s,f=part
उत्प्लुत्य उत्प्लु pos=vi
भेकः भेक pos=n,g=m,c=1,n=s
तृषितस्य तृषित pos=a,g=m,c=6,n=s
भोगिनः भोगिन् pos=n,g=m,c=6,n=s
फण फण pos=n,comp=y
आतपत्रस्य आतपत्र pos=n,g=m,c=6,n=s
तले तल pos=n,g=m,c=7,n=s
निषीदति निषद् pos=v,p=3,n=s,l=lat