Original

सभद्रमुस्तं परिशुष्ककर्दमं सरः खनन्न् आयतपोतृमण्डलैः ।रवेर्मयूखैरभितापितो भृशं वराहयूथो विशतीव भूतलम् ॥

Segmented

सभद्रमुस्तम् परिशुष्क-कर्दमम् सरः खनन्न् आयत-पोतृ-मण्डलैः रवेः मयूखैः अभितापितः भृशम् वराह-यूथः विशति इव भू-तलम्

Analysis

Word Lemma Parse
सभद्रमुस्तम् सभद्रमुस्त pos=a,g=n,c=2,n=s
परिशुष्क परिशुष्क pos=n,comp=y
कर्दमम् कर्दम pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
खनन्न् खन् pos=va,g=m,c=1,n=s,f=part
आयत आयम् pos=va,comp=y,f=part
पोतृ पोतृ pos=n,comp=y
मण्डलैः मण्डल pos=n,g=m,c=3,n=p
रवेः रवि pos=n,g=m,c=6,n=s
मयूखैः मयूख pos=n,g=m,c=3,n=p
अभितापितः अभितापय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
वराह वराह pos=n,comp=y
यूथः यूथ pos=n,g=m,c=1,n=s
विशति विश् pos=v,p=3,n=s,l=lat
इव इव pos=i
भू भू pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s