Original

हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः ।न भोगिनं घ्नन्ति समीपवर्तिनं कलापचक्रेषु निवेशिताननम् ॥

Segmented

हुत-अग्नि-कल्पैः सवितुः गभस्ति कलापिनः क्लम्-शरीर-चेतसः न भोगिनम् घ्नन्ति समीप-वर्तिनम् कलाप-चक्रेषु निवेशित-आननम्

Analysis

Word Lemma Parse
हुत हु pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
सवितुः सवितृ pos=n,g=m,c=6,n=s
गभस्ति गभस्ति pos=n,g=m,c=3,n=p
कलापिनः कलापिन् pos=n,g=m,c=6,n=s
क्लम् क्लम् pos=va,comp=y,f=part
शरीर शरीर pos=n,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
pos=i
भोगिनम् भोगिन् pos=n,g=m,c=2,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
समीप समीप pos=n,comp=y
वर्तिनम् वर्तिन् pos=a,g=m,c=2,n=s
कलाप कलाप pos=n,comp=y
चक्रेषु चक्र pos=n,g=n,c=7,n=p
निवेशित निवेशय् pos=va,comp=y,f=part
आननम् आनन pos=n,g=m,c=2,n=s