Original

विशुष्ककण्ठोद्गतसीकराम्भसो गभस्तिभिर् भानुमतो ऽनुतापिताः ।प्रवृद्धतृष्णोपहता जलार्थिनो न दन्तिनः केसरिणो ऽपि बिभ्यति ॥

Segmented

विशुष्क-कण्ठ-उद्गत-सीकर-अम्भस् गभस्तिभिः भानुमतो ऽनुतापिताः प्रवृद्ध-तृष्णा-उपहताः जल-अर्थिनः न दन्तिनः केसरिन् अपि बिभ्यति

Analysis

Word Lemma Parse
विशुष्क विशुष्क pos=a,comp=y
कण्ठ कण्ठ pos=n,comp=y
उद्गत उद्गम् pos=va,comp=y,f=part
सीकर सीकर pos=n,comp=y
अम्भस् अम्भस् pos=n,g=m,c=1,n=p
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
भानुमतो भानुमन्त् pos=n,g=m,c=6,n=s
ऽनुतापिताः अनुतापय् pos=va,g=m,c=1,n=p,f=part
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
तृष्णा तृष्णा pos=n,comp=y
उपहताः उपहन् pos=va,g=m,c=1,n=p,f=part
जल जल pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
pos=i
दन्तिनः दन्तिन् pos=n,g=m,c=1,n=p
केसरिन् केसरिन् pos=n,g=m,c=2,n=p
अपि अपि pos=i
बिभ्यति भी pos=v,p=3,n=p,l=lat