Original

तृषा महत्या हतविक्रमोद्यमः श्वसन्मुहुर् दूरविदारिताननः ।न हन्त्यदूरे ऽपि गजान्मृगेश्वरो विलोलजिह्वश्चलिताग्रकेसरः ॥

Segmented

तृषा महत्या हत-विक्रम-उद्यमः श्वसन् मुहुः दूर-विदारित-आननः न हन्ति अदूरे अपि गजान् मृगेश्वरः विलोल-जिह्वः चलित-अग्र-केसरः

Analysis

Word Lemma Parse
तृषा तृष् pos=n,g=f,c=3,n=s
महत्या महत् pos=a,g=f,c=3,n=s
हत हन् pos=va,comp=y,f=part
विक्रम विक्रम pos=n,comp=y
उद्यमः उद्यम pos=n,g=m,c=1,n=s
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
दूर दूर pos=a,comp=y
विदारित विदारय् pos=va,comp=y,f=part
आननः आनन pos=n,g=m,c=1,n=s
pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
अदूरे अदूर pos=a,g=n,c=7,n=s
अपि अपि pos=i
गजान् गज pos=n,g=m,c=2,n=p
मृगेश्वरः मृगेश्वर pos=n,g=m,c=1,n=s
विलोल विलोल pos=a,comp=y
जिह्वः जिह्वा pos=n,g=m,c=1,n=s
चलित चल् pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
केसरः केसर pos=n,g=m,c=1,n=s