Original

रवेर्मयूखैर् अभितापितो भृशं विदह्यमानः पथि तप्तपांसुभिः ।अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीदति ॥

Segmented

रवेः मयूखैः अभितापितो भृशम् विदह्यमानः पथि तप्त-पांसुभिः अवाङ्मुखो जिह्म-गतिः श्वसत्-मुहुः फणी मयूरस्य तले निषीदति

Analysis

Word Lemma Parse
रवेः रवि pos=n,g=m,c=6,n=s
मयूखैः मयूख pos=n,g=m,c=3,n=p
अभितापितो अभितापय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
विदह्यमानः विदह् pos=va,g=m,c=1,n=s,f=part
पथि पथिन् pos=n,g=m,c=7,n=s
तप्त तप् pos=va,comp=y,f=part
पांसुभिः पांसु pos=n,g=m,c=3,n=p
अवाङ्मुखो अवाङ्मुख pos=a,g=m,c=1,n=s
जिह्म जिह्म pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
श्वसत् श्वस् pos=va,comp=y,f=part
मुहुः मुहुर् pos=i
फणी फणिन् pos=n,g=m,c=1,n=s
मयूरस्य मयूर pos=n,g=m,c=6,n=s
तले तल pos=n,g=n,c=7,n=s
निषीदति निषद् pos=v,p=3,n=s,l=lat