Original

सविभ्रमैः सस्मितजिह्मवीक्षितैर् विलासवत्यो मनसि प्रवासिनाम् ।अनङ्गसंदीपनमाशु कुर्वते यथा प्रदोषाः शशिचारुभूषणाः ॥

Segmented

स विभ्रमैः स स्मित-जिह्म-वीक्षितैः विलासवत्यो मनसि प्रवासिनाम् अनङ्ग-संदीपनम् आशु कुर्वते यथा प्रदोषाः शशि-चारु-भूषणाः

Analysis

Word Lemma Parse
pos=i
विभ्रमैः विभ्रम pos=n,g=n,c=3,n=p
pos=i
स्मित स्मित pos=n,comp=y
जिह्म जिह्म pos=a,comp=y
वीक्षितैः वीक्षित pos=n,g=n,c=3,n=p
विलासवत्यो विलासवत् pos=a,g=f,c=1,n=p
मनसि मनस् pos=n,g=n,c=7,n=s
प्रवासिनाम् प्रवासिन् pos=a,g=m,c=6,n=p
अनङ्ग अनङ्ग pos=n,comp=y
संदीपनम् संदीपन pos=n,g=n,c=2,n=s
आशु आशु pos=a,g=n,c=2,n=s
कुर्वते कृ pos=v,p=3,n=p,l=lat
यथा यथा pos=i
प्रदोषाः प्रदोष pos=n,g=m,c=1,n=p
शशि शशिन् pos=n,comp=y
चारु चारु pos=a,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p