Original

मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कतालवः ।वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नभः ॥

Segmented

मृगाः प्रचण्ड-आतप-तापिताः भृशम् तृषा महत्या परिशुष्क-तालवः वन-अन्तरे तोयम् इति प्रधाविता निरीक्ष्य भिन्नाञ्जन-संनिभम् नभः

Analysis

Word Lemma Parse
मृगाः मृग pos=n,g=m,c=1,n=p
प्रचण्ड प्रचण्ड pos=a,comp=y
आतप आतप pos=n,comp=y
तापिताः तापय् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
तृषा तृष् pos=n,g=f,c=3,n=s
महत्या महत् pos=a,g=f,c=3,n=s
परिशुष्क परिशुष्क pos=n,comp=y
तालवः तालु pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
तोयम् तोय pos=n,g=n,c=1,n=s
इति इति pos=i
प्रधाविता प्रधाव् pos=va,g=m,c=1,n=p,f=part
निरीक्ष्य निरीक्षय् pos=vi
भिन्नाञ्जन भिन्नाञ्जन pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s
नभः नभस् pos=n,g=n,c=2,n=s