Original

असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही ।न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥

Segmented

असह्य-वात-उद्धत-रेणु-मण्डला प्रचण्ड-सूर्य-आतप-तापिता मही न शक्यते द्रष्टुम् अपि प्रवासिभिः प्रिया-वियोग-अनल-दग्ध-मानसैः

Analysis

Word Lemma Parse
असह्य असह्य pos=a,comp=y
वात वात pos=n,comp=y
उद्धत उद्धन् pos=va,comp=y,f=part
रेणु रेणु pos=n,comp=y
मण्डला मण्डल pos=n,g=f,c=1,n=s
प्रचण्ड प्रचण्ड pos=a,comp=y
सूर्य सूर्य pos=n,comp=y
आतप आतप pos=n,comp=y
तापिता तापय् pos=va,g=f,c=1,n=s,f=part
मही मही pos=n,g=f,c=1,n=s
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
द्रष्टुम् दृश् pos=vi
अपि अपि pos=i
प्रवासिभिः प्रवासिन् pos=a,g=m,c=3,n=p
प्रिया प्रिया pos=n,comp=y
वियोग वियोग pos=n,comp=y
अनल अनल pos=n,comp=y
दग्ध दह् pos=va,comp=y,f=part
मानसैः मानस pos=n,g=m,c=3,n=p