Original

प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसंचयः ।दिनान्तरम्यो ऽभ्युपशान्तमन्मथो निदाघकालो ऽयमुपागतः प्रिये ॥

Segmented

प्रचण्ड-सूर्यः स्पृहणीय-चन्द्रमाः सदा अवगाह-क्षत-वारि-संचयः दिन-अन्त-रम्यः अभ्युपशम्-मन्मथः निदाघ-कालः अयम् उपागतः प्रिये

Analysis

Word Lemma Parse
प्रचण्ड प्रचण्ड pos=a,comp=y
सूर्यः सूर्य pos=n,g=m,c=1,n=s
स्पृहणीय स्पृह् pos=va,comp=y,f=krtya
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
सदा सदा pos=i
अवगाह अवगाह pos=n,comp=y
क्षत क्षन् pos=va,comp=y,f=part
वारि वारि pos=n,comp=y
संचयः संचय pos=n,g=m,c=1,n=s
दिन दिन pos=n,comp=y
अन्त अन्त pos=n,comp=y
रम्यः रम्य pos=a,g=m,c=1,n=s
अभ्युपशम् अभ्युपशम् pos=va,comp=y,f=part
मन्मथः मन्मथ pos=n,g=m,c=1,n=s
निदाघ निदाघ pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
प्रिये प्रिय pos=a,g=f,c=8,n=s