Original

वेदा ब्राह्मणरूपेण सावित्री सर्वरक्षिणी ।ओंकारोऽथ वषट्कारः सर्वे राममनुव्रताः ॥ ८ ॥

Segmented

वेदा ब्राह्मण-रूपेण सावित्री सर्व-रक्षिन् ओंकारो ऽथ वषट्कारः सर्वे रामम् अनुव्रताः

Analysis

Word Lemma Parse
वेदा वेद pos=n,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
सावित्री सावित्री pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
रक्षिन् रक्षिन् pos=a,g=f,c=1,n=s
ओंकारो ओंकार pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
वषट्कारः वषट्कार pos=n,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p