Original

शरा नानाविधाश्चापि धनुरायतविग्रहम् ।अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः ॥ ७ ॥

Segmented

शरा नानाविधाः च अपि धनुः आयत-विग्रहम् अनुव्रजन्ति काकुत्स्थम् सर्वे पुरुष-विग्रहाः

Analysis

Word Lemma Parse
शरा शर pos=n,g=m,c=1,n=p
नानाविधाः नानाविध pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
धनुः धनुस् pos=n,g=n,c=1,n=s
आयत आयम् pos=va,comp=y,f=part
विग्रहम् विग्रह pos=n,g=n,c=1,n=s
अनुव्रजन्ति अनुव्रज् pos=v,p=3,n=p,l=lat
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
विग्रहाः विग्रह pos=n,g=m,c=1,n=p