Original

रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सुसमाहिता ।दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः ॥ ६ ॥

Segmented

रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सु समाहिता दक्षिणे ह्रीः विशाल-अक्षी व्यवसायः तथा अग्रतस्

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
सव्ये सव्य pos=a,g=m,c=7,n=s
तु तु pos=i
पद्मा पद्मा pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
सु सु pos=i
समाहिता समाहित pos=a,g=f,c=1,n=s
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
विशाल विशाल pos=a,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
तथा तथा pos=i
अग्रतस् अग्रतस् pos=i