Original

अव्याहरन्क्वचित्किंचिन्निश्चेष्टो निःसुखः पथि ।निर्जगाम गृहात्तस्माद्दीप्यमानो यथांशुमान् ॥ ५ ॥

Segmented

अव्याहरन् क्वचित् किंचिद् निश्चेष्टः निःसुखः पथि निर्जगाम गृहात् तस्माद् दीप्यमानो यथा अंशुमान्

Analysis

Word Lemma Parse
अव्याहरन् अव्याहरत् pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
निश्चेष्टः निश्चेष्ट pos=a,g=m,c=1,n=s
निःसुखः निःसुख pos=a,g=m,c=1,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
गृहात् गृह pos=n,g=n,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
दीप्यमानो दीप् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s