Original

ततः क्षौमाम्बरधरो ब्रह्म चावर्तयन्परम् ।कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ॥ ४ ॥

Segmented

ततः क्षौम-अम्बर-धरः ब्रह्म च आवर्तय् परम् कुशान् गृहीत्वा पाणिभ्याम् प्रसज्य प्रययौ अथ

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्षौम क्षौम pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
pos=i
आवर्तय् आवर्तय् pos=va,g=m,c=1,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
कुशान् कुश pos=n,g=m,c=2,n=p
गृहीत्वा ग्रह् pos=vi
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
प्रसज्य प्रसञ्ज् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
अथ अथ pos=i