Original

ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।चकार विधिवद्धर्म्यं महाप्रास्थानिकं विधिम् ॥ ३ ॥

Segmented

ततो वसिष्ठः तेजस्वी सर्वम् निरवशेषतः चकार विधिवद् धर्म्यम् महाप्रास्थानिकम् विधिम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
निरवशेषतः निरवशेषतः pos=i
चकार कृ pos=v,p=3,n=s,l=lit
विधिवद् विधिवत् pos=i
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
महाप्रास्थानिकम् महाप्रास्थानिक pos=a,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s