Original

अग्निहोत्रं व्रजत्वग्रे सर्पिर्ज्वलितपावकम् ।वाजपेयातपत्रं च शोभयानं महापथम् ॥ २ ॥

Segmented

अग्निहोत्रम् व्रजतु अग्रे सर्पिः ज्वलित-पावकम् वाजपेय-आतपत्रम् च शोभ-यानम् महापथम्

Analysis

Word Lemma Parse
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=1,n=s
व्रजतु व्रज् pos=v,p=3,n=s,l=lot
अग्रे अग्र pos=n,g=n,c=7,n=s
सर्पिः सर्पिस् pos=n,g=n,c=1,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
पावकम् पावक pos=n,g=n,c=1,n=s
वाजपेय वाजपेय pos=n,comp=y
आतपत्रम् आतपत्र pos=n,g=n,c=1,n=s
pos=i
शोभ शोभ pos=a,comp=y
यानम् यान pos=n,g=n,c=1,n=s
महापथम् महापथ pos=n,g=m,c=2,n=s