Original

द्रष्टुकामोऽथ निर्याणं राज्ञो जानपदो जनः ।संप्राप्तः सोऽपि दृष्ट्वैव सह सर्वैरनुव्रतः ॥ १७ ॥

Segmented

द्रष्टु-कामः ऽथ निर्याणम् राज्ञो जानपदो जनः सम्प्राप्तः सो ऽपि दृष्ट्वा एव सह सर्वैः अनुव्रतः

Analysis

Word Lemma Parse
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
निर्याणम् निर्याण pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
जानपदो जानपद pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s