Original

न तत्र कश्चिद्दीनोऽभूद्व्रीडितो वापि दुःखितः ।हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम् ॥ १६ ॥

Segmented

न तत्र कश्चिद् दीनो ऽभूद् व्रीडितो वा अपि दुःखितः हृष्टम् प्रमुदितम् सर्वम् बभूव परम-अद्भुतम्

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
व्रीडितो व्रीड् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
हृष्टम् हृष् pos=va,g=n,c=1,n=s,f=part
प्रमुदितम् प्रमुद् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s