Original

ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।अनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः ॥ १४ ॥

Segmented

ततः सर्वाः प्रकृतयो हृष्ट-पुः-जन-आवृताः अनुजग्मुः प्रगच्छन्तम् राघवम् गुण-रञ्जय्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आवृताः आवृ pos=va,g=f,c=1,n=p,f=part
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
प्रगच्छन्तम् प्रगम् pos=va,g=m,c=2,n=s,f=part
राघवम् राघव pos=n,g=m,c=2,n=s
गुण गुण pos=n,comp=y
रञ्जय् रञ्जय् pos=va,g=f,c=1,n=p,f=part